View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Anjaneya Stuti (Namo Anjaneyam)

namō ānjanēyaṃ namō divya kāyam
namō vāyuputraṃ namō sūrya mitram ।
namō nikhila rakśā karaṃ rudra rūpam
namō mārutiṃ rama dūtaṃ namāmi ॥

namō vānarēśaṃ namō divya bhāsam
namō vajra dēhaṃ namō bramha tējam ।
namō śatru samhārakaṃ vajra kāyam
namō mārutiṃ rāma dūtaṃ namāmi ॥

sri ānjanēyaṃ namastē prasannājanēyaṃ namastē ॥

namō vānarēndraṃ namō viśvapālam
namō viśva mōdaṃ namō dēva śūram ।
namō gagana sanchāritaṃ pavana tanayam
namō mārutiṃ rāma dūtaṃ namāmi ॥

namō rāmadāsaṃ namō bhakta pālam
namō īśva rāmśaṃ namō lōka vīram ।
namō bhakta chintā maṇiṃ gadhā pāṇim
namō mārutiṃ rāma dūtaṃ namāmi ॥

sri ānjanēyaṃ namastē prasannājanēyaṃ namastē ॥

namō pāpa nāśaṃ namō supra kāśam
namō vēda sāraṃ namō nirvikāram ।
namō nikhila sampūjitaṃ dēva srēśtam
namō mārutiṃ rāma dūtaṃ namāmi ॥

namō kāma rūpaṃ namō raudra rūpam
namō vāyu tanayaṃ namō vāna rākram ।
namō bhakta varadāyakaṃ ātmavāsam
namō mārutiṃ rāma dūtaṃ namāmi ॥

śri ānjanēyaṃ namastē prasannājanēyaṃ namastē ॥

namō ramya nāmaṃ namō bhava punītam
namō chiranjīvaṃ namō viśva pūjyam ।
namō śatru nāśana karaṃ dhīra rūpam
namō mārutiṃ rāma dūtaṃ namāmi ॥

namō dēva dēvaṃ namō bhakta ratnam
namō abhaya varadaṃ namō pañcha vadanam ।
namō śubhada śubha maṅgalaṃ ānjanēyam
namō mārutiṃ rāma dūtaṃ namāmi ॥

sri ānjanēyaṃ namastē prasannānjanēyaṃ namastē ॥




Browse Related Categories: