vaiśākhē māsi kṛṣṇāyāṃ daśamyāṃ mandavāsarē ।
pūrvābhādrā prabhūtāya maṅgaḻaṃ śrīhanūmatē ॥ 1 ॥
karuṇārasapūrṇāya phalāpūpapriyāya cha ।
māṇikyahārakaṇṭhāya maṅgaḻaṃ śrīhanūmatē ॥ 2 ॥
suvarchalākaḻatrāya chaturbhujadharāya cha ।
uṣṭrārūḍhāya vīrāya maṅgaḻaṃ śrīhanūmatē ॥ 3 ॥
divyamaṅgaḻadēhāya pītāmbaradharāya cha ।
taptakāñchanavarṇāya maṅgaḻaṃ śrīhanūmatē ॥ 4 ॥
bhaktarakṣaṇaśīlāya jānakīśōkahāriṇē ।
sṛṣṭikāraṇabhūtāya maṅgaḻaṃ śrīhanūmatē ॥ 5 ॥
rambhāvanavihārāya gandhamādanavāsinē ।
sarvalōkaikanāthāya maṅgaḻaṃ śrīhanūmatē ॥ 6 ॥
pañchānanāya bhīmāya kālanēmiharāya cha ।
kauṇḍinyagōtrajātāya maṅgaḻaṃ śrīhanūmatē ॥ 7 ॥
kēsarīputra divyāya sītānvēṣaparāya cha ।
vānarāṇāṃ variṣṭhāya maṅgaḻaṃ śrīhanūmatē ॥ 8 ॥
iti śrī hanumān maṅgaḻāṣṭakam ।