View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Hanuman Mangalashtakam

vaiśākhē māsi kṛṣṇāyāṃ daśamyāṃ mandavāsarē ।
pūrvābhādrā prabhūtāya maṅgaḻaṃ śrīhanūmatē ॥ 1 ॥

karuṇārasapūrṇāya phalāpūpapriyāya cha ।
māṇikyahārakaṇṭhāya maṅgaḻaṃ śrīhanūmatē ॥ 2 ॥

suvarchalākaḻatrāya chaturbhujadharāya cha ।
uṣṭrārūḍhāya vīrāya maṅgaḻaṃ śrīhanūmatē ॥ 3 ॥

divyamaṅgaḻadēhāya pītāmbaradharāya cha ।
taptakāñchanavarṇāya maṅgaḻaṃ śrīhanūmatē ॥ 4 ॥

bhaktarakṣaṇaśīlāya jānakīśōkahāriṇē ।
sṛṣṭikāraṇabhūtāya maṅgaḻaṃ śrīhanūmatē ॥ 5 ॥

rambhāvanavihārāya gandhamādanavāsinē ।
sarvalōkaikanāthāya maṅgaḻaṃ śrīhanūmatē ॥ 6 ॥

pañchānanāya bhīmāya kālanēmiharāya cha ।
kauṇḍinyagōtrajātāya maṅgaḻaṃ śrīhanūmatē ॥ 7 ॥

kēsarīputra divyāya sītānvēṣaparāya cha ।
vānarāṇāṃ variṣṭhāya maṅgaḻaṃ śrīhanūmatē ॥ 8 ॥

iti śrī hanumān maṅgaḻāṣṭakam ।




Browse Related Categories: