View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Tyagaraja Pancharatna Keerthanas Samayaniki Tagu Mataladene

kūrpu: śrī tyāgarājāchāryulu
rāgaṃ: ārabhi
tāḻaṃ: ādi

sādhiñchenē ō manasā

bōdhiñchina sanmārgavasanamula boṅku jēsi tā baṭṭinapaṭṭu
sādhiñchenē ō manasā

samayāniki tagu māṭalāḍenē

dēvakī vasudēvula nēgiñchinaṭu
samayāniki tagu māṭalāḍenē

raṅgēśuḍu sadgaṅgā janakuḍu saṅgīta sāmpradāyakuḍu
samayāniki tagu māṭalāḍenē

gōpī jana manōradha mosaṅga lēkanē gēliyu jēsē vāḍu
samayāniki tagu māṭalāḍenē

sārāsāruḍu sanaka sanandana sanmuni sēvyuḍu sakalādhāruḍu
samayāniki tagu māṭalāḍenē

vanitala sadā sokka jēyuchunu mrokka jēsē
paramātmuḍaniyu gāka yaśōda tanayuḍañchu
mudambunanu muddu beṭṭa navvuchuṇḍu hari
samayāniki tagu māṭalāḍenē

parama bhakta vatsaluḍu suguṇa pārāvāruṇḍājanma mana ghūḍi
kali bādhalu dīrchu vāḍanuchunē hṛdambujamuna jūchu chuṇḍaga
samayāniki tagu māṭalāḍenē

harē rāmachandra raghukulēśa mṛdu subhāśa śēṣa śayana
para nāri sōdarāja virāja turagarāja rājanuta nirāmaya pāghana
sarasīruha daḻākṣa yanuchu vēḍukonna nannu tā brōvakanu
samayāniki tagu māṭalāḍenē

śrī vēṅkaṭēśa suprakāśa sarvōnnata sajjana mānasa nikētana
kanakāmbara dhara lasan makuṭa kuṇḍala virājita harē yanuchu nē
pogaḍagā tyāgarāja gēyuḍu mānavēndruḍaina rāmachandruḍu
samayāniki tagu māṭalāḍenē

sadbhaktula naḍata liṭlanenē amarikagā nā pūja konenē
aluga vaddananē vimukhulatō jēra bōkumanenē
veta galigina tāḻukommananē damaśamādi sukha dāyakuḍagu
śrī tyāgarāja nutuḍu chenta rākanē
sādhiñchenē ō manasā.. sādhiñchenē




Browse Related Categories: